कृदन्तरूपाणि - अनु + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुगर्वणम्
अनीयर्
अनुगर्वणीयः - अनुगर्वणीया
ण्वुल्
अनुगर्वकः - अनुगर्विका
तुमुँन्
अनुगर्वयितुम् / अनुगर्वितुम्
तव्य
अनुगर्वयितव्यः / अनुगर्वितव्यः - अनुगर्वयितव्या / अनुगर्वितव्या
तृच्
अनुगर्वयिता / अनुगर्विता - अनुगर्वयित्री / अनुगर्वित्री
ल्यप्
अनुगर्व्य
क्तवतुँ
अनुगर्वितवान् - अनुगर्वितवती
क्त
अनुगर्वितः - अनुगर्विता
शानच्
अनुगर्वयमाणः / अनुगर्वमाणः - अनुगर्वयमाणा / अनुगर्वमाणा
यत्
अनुगर्व्यः - अनुगर्व्या
अच्
अनुगर्वः - अनुगर्वा
घञ्
अनुगर्वः
क्तिन्
अनुगर्तिः
युच्
अनुगर्वणा


सनादि प्रत्ययाः

उपसर्गाः