कृदन्तरूपाणि - सम् + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्वणम् / संगर्वणम्
अनीयर्
सङ्गर्वणीयः / संगर्वणीयः - सङ्गर्वणीया / संगर्वणीया
ण्वुल्
सङ्गर्वकः / संगर्वकः - सङ्गर्विका / संगर्विका
तुमुँन्
सङ्गर्वयितुम् / संगर्वयितुम् / सङ्गर्वितुम् / संगर्वितुम्
तव्य
सङ्गर्वयितव्यः / संगर्वयितव्यः / सङ्गर्वितव्यः / संगर्वितव्यः - सङ्गर्वयितव्या / संगर्वयितव्या / सङ्गर्वितव्या / संगर्वितव्या
तृच्
सङ्गर्वयिता / संगर्वयिता / सङ्गर्विता / संगर्विता - सङ्गर्वयित्री / संगर्वयित्री / सङ्गर्वित्री / संगर्वित्री
ल्यप्
सङ्गर्व्य / संगर्व्य
क्तवतुँ
सङ्गर्वितवान् / संगर्वितवान् - सङ्गर्वितवती / संगर्वितवती
क्त
सङ्गर्वितः / संगर्वितः - सङ्गर्विता / संगर्विता
शानच्
सङ्गर्वयमाणः / संगर्वयमाणः / सङ्गर्वमाणः / संगर्वमाणः - सङ्गर्वयमाणा / संगर्वयमाणा / सङ्गर्वमाणा / संगर्वमाणा
यत्
सङ्गर्व्यः / संगर्व्यः - सङ्गर्व्या / संगर्व्या
अच्
सङ्गर्वः / संगर्वः - सङ्गर्वा - संगर्वा
घञ्
सङ्गर्वः / संगर्वः
क्तिन्
सङ्गर्तिः / संगर्तिः
युच्
सङ्गर्वणा / संगर्वणा


सनादि प्रत्ययाः

उपसर्गाः