कृदन्तरूपाणि - वि + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विगर्वणम्
अनीयर्
विगर्वणीयः - विगर्वणीया
ण्वुल्
विगर्वकः - विगर्विका
तुमुँन्
विगर्वयितुम् / विगर्वितुम्
तव्य
विगर्वयितव्यः / विगर्वितव्यः - विगर्वयितव्या / विगर्वितव्या
तृच्
विगर्वयिता / विगर्विता - विगर्वयित्री / विगर्वित्री
ल्यप्
विगर्व्य
क्तवतुँ
विगर्वितवान् - विगर्वितवती
क्त
विगर्वितः - विगर्विता
शानच्
विगर्वयमाणः / विगर्वमाणः - विगर्वयमाणा / विगर्वमाणा
यत्
विगर्व्यः - विगर्व्या
अच्
विगर्वः - विगर्वा
घञ्
विगर्वः
क्तिन्
विगर्तिः
युच्
विगर्वणा


सनादि प्रत्ययाः

उपसर्गाः