कृदन्तरूपाणि - अप + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपगर्वणम्
अनीयर्
अपगर्वणीयः - अपगर्वणीया
ण्वुल्
अपगर्वकः - अपगर्विका
तुमुँन्
अपगर्वयितुम् / अपगर्वितुम्
तव्य
अपगर्वयितव्यः / अपगर्वितव्यः - अपगर्वयितव्या / अपगर्वितव्या
तृच्
अपगर्वयिता / अपगर्विता - अपगर्वयित्री / अपगर्वित्री
ल्यप्
अपगर्व्य
क्तवतुँ
अपगर्वितवान् - अपगर्वितवती
क्त
अपगर्वितः - अपगर्विता
शानच्
अपगर्वयमाणः / अपगर्वमाणः - अपगर्वयमाणा / अपगर्वमाणा
यत्
अपगर्व्यः - अपगर्व्या
अच्
अपगर्वः - अपगर्वा
घञ्
अपगर्वः
क्तिन्
अपगर्तिः
युच्
अपगर्वणा


सनादि प्रत्ययाः

उपसर्गाः