कृदन्तरूपाणि - अधि + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिगर्वणम्
अनीयर्
अधिगर्वणीयः - अधिगर्वणीया
ण्वुल्
अधिगर्वकः - अधिगर्विका
तुमुँन्
अधिगर्वयितुम् / अधिगर्वितुम्
तव्य
अधिगर्वयितव्यः / अधिगर्वितव्यः - अधिगर्वयितव्या / अधिगर्वितव्या
तृच्
अधिगर्वयिता / अधिगर्विता - अधिगर्वयित्री / अधिगर्वित्री
ल्यप्
अधिगर्व्य
क्तवतुँ
अधिगर्वितवान् - अधिगर्वितवती
क्त
अधिगर्वितः - अधिगर्विता
शानच्
अधिगर्वयमाणः / अधिगर्वमाणः - अधिगर्वयमाणा / अधिगर्वमाणा
यत्
अधिगर्व्यः - अधिगर्व्या
अच्
अधिगर्वः - अधिगर्वा
घञ्
अधिगर्वः
क्तिन्
अधिगर्तिः
युच्
अधिगर्वणा


सनादि प्रत्ययाः

उपसर्गाः