कृदन्तरूपाणि - दुर् + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्गर्वणम्
अनीयर्
दुर्गर्वणीयः - दुर्गर्वणीया
ण्वुल्
दुर्गर्वकः - दुर्गर्विका
तुमुँन्
दुर्गर्वयितुम् / दुर्गर्वितुम्
तव्य
दुर्गर्वयितव्यः / दुर्गर्वितव्यः - दुर्गर्वयितव्या / दुर्गर्वितव्या
तृच्
दुर्गर्वयिता / दुर्गर्विता - दुर्गर्वयित्री / दुर्गर्वित्री
ल्यप्
दुर्गर्व्य
क्तवतुँ
दुर्गर्वितवान् - दुर्गर्वितवती
क्त
दुर्गर्वितः - दुर्गर्विता
शानच्
दुर्गर्वयमाणः / दुर्गर्वमाणः - दुर्गर्वयमाणा / दुर्गर्वमाणा
यत्
दुर्गर्व्यः - दुर्गर्व्या
अच्
दुर्गर्वः - दुर्गर्वा
घञ्
दुर्गर्वः
क्तिन्
दुर्गर्तिः
युच्
दुर्गर्वणा


सनादि प्रत्ययाः

उपसर्गाः