कृदन्तरूपाणि - आङ् + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आगर्वणम्
अनीयर्
आगर्वणीयः - आगर्वणीया
ण्वुल्
आगर्वकः - आगर्विका
तुमुँन्
आगर्वयितुम् / आगर्वितुम्
तव्य
आगर्वयितव्यः / आगर्वितव्यः - आगर्वयितव्या / आगर्वितव्या
तृच्
आगर्वयिता / आगर्विता - आगर्वयित्री / आगर्वित्री
ल्यप्
आगर्व्य
क्तवतुँ
आगर्वितवान् - आगर्वितवती
क्त
आगर्वितः - आगर्विता
शानच्
आगर्वयमाणः / आगर्वमाणः - आगर्वयमाणा / आगर्वमाणा
यत्
आगर्व्यः - आगर्व्या
अच्
आगर्वः - आगर्वा
घञ्
आगर्वः
क्तिन्
आगर्तिः
युच्
आगर्वणा


सनादि प्रत्ययाः

उपसर्गाः