कृदन्तरूपाणि - उप + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपगर्वणम्
अनीयर्
उपगर्वणीयः - उपगर्वणीया
ण्वुल्
उपगर्वकः - उपगर्विका
तुमुँन्
उपगर्वयितुम् / उपगर्वितुम्
तव्य
उपगर्वयितव्यः / उपगर्वितव्यः - उपगर्वयितव्या / उपगर्वितव्या
तृच्
उपगर्वयिता / उपगर्विता - उपगर्वयित्री / उपगर्वित्री
ल्यप्
उपगर्व्य
क्तवतुँ
उपगर्वितवान् - उपगर्वितवती
क्त
उपगर्वितः - उपगर्विता
शानच्
उपगर्वयमाणः / उपगर्वमाणः - उपगर्वयमाणा / उपगर्वमाणा
यत्
उपगर्व्यः - उपगर्व्या
अच्
उपगर्वः - उपगर्वा
घञ्
उपगर्वः
क्तिन्
उपगर्तिः
युच्
उपगर्वणा


सनादि प्रत्ययाः

उपसर्गाः