कृदन्तरूपाणि - निस् + गर्व - गर्व माने - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्गर्वणम्
अनीयर्
निर्गर्वणीयः - निर्गर्वणीया
ण्वुल्
निर्गर्वकः - निर्गर्विका
तुमुँन्
निर्गर्वयितुम् / निर्गर्वितुम्
तव्य
निर्गर्वयितव्यः / निर्गर्वितव्यः - निर्गर्वयितव्या / निर्गर्वितव्या
तृच्
निर्गर्वयिता / निर्गर्विता - निर्गर्वयित्री / निर्गर्वित्री
ल्यप्
निर्गर्व्य
क्तवतुँ
निर्गर्वितवान् - निर्गर्वितवती
क्त
निर्गर्वितः - निर्गर्विता
शानच्
निर्गर्वयमाणः / निर्गर्वमाणः - निर्गर्वयमाणा / निर्गर्वमाणा
यत्
निर्गर्व्यः - निर्गर्व्या
अच्
निर्गर्वः - निर्गर्वा
घञ्
निर्गर्वः
क्तिन्
निर्गर्तिः
युच्
निर्गर्वणा


सनादि प्रत्ययाः

उपसर्गाः