कृदन्तरूपाणि - सम् + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मार्जनम् / संमार्जनम्
अनीयर्
सम्मार्जनीयः / संमार्जनीयः - सम्मार्जनीया / संमार्जनीया
ण्वुल्
सम्मार्जकः / संमार्जकः - सम्मार्जिका / संमार्जिका
तुमुँन्
सम्मार्जयितुम् / संमार्जयितुम्
तव्य
सम्मार्जयितव्यः / संमार्जयितव्यः - सम्मार्जयितव्या / संमार्जयितव्या
तृच्
सम्मार्जयिता / संमार्जयिता - सम्मार्जयित्री / संमार्जयित्री
ल्यप्
सम्मार्ज्य / संमार्ज्य
क्तवतुँ
सम्मार्जितवान् / संमार्जितवान् - सम्मार्जितवती / संमार्जितवती
क्त
सम्मार्जितः / संमार्जितः - सम्मार्जिता / संमार्जिता
शतृँ
सम्मार्जयन् / संमार्जयन् - सम्मार्जयन्ती / संमार्जयन्ती
शानच्
सम्मार्जयमानः / संमार्जयमानः - सम्मार्जयमाना / संमार्जयमाना
यत्
सम्मार्ज्यः / संमार्ज्यः - सम्मार्ज्या / संमार्ज्या
अच्
सम्मार्जः / संमार्जः - सम्मार्जा - संमार्जा
युच्
सम्मार्जना / संमार्जना


सनादि प्रत्ययाः

उपसर्गाः