कृदन्तरूपाणि - अप + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपमार्जनम्
अनीयर्
अपमार्जनीयः - अपमार्जनीया
ण्वुल्
अपमार्जकः - अपमार्जिका
तुमुँन्
अपमार्जयितुम्
तव्य
अपमार्जयितव्यः - अपमार्जयितव्या
तृच्
अपमार्जयिता - अपमार्जयित्री
ल्यप्
अपमार्ज्य
क्तवतुँ
अपमार्जितवान् - अपमार्जितवती
क्त
अपमार्जितः - अपमार्जिता
शतृँ
अपमार्जयन् - अपमार्जयन्ती
शानच्
अपमार्जयमानः - अपमार्जयमाना
यत्
अपमार्ज्यः - अपमार्ज्या
अच्
अपमार्जः - अपमार्जा
युच्
अपमार्जना


सनादि प्रत्ययाः

उपसर्गाः