कृदन्तरूपाणि - अव + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवमार्जनम्
अनीयर्
अवमार्जनीयः - अवमार्जनीया
ण्वुल्
अवमार्जकः - अवमार्जिका
तुमुँन्
अवमार्जयितुम्
तव्य
अवमार्जयितव्यः - अवमार्जयितव्या
तृच्
अवमार्जयिता - अवमार्जयित्री
ल्यप्
अवमार्ज्य
क्तवतुँ
अवमार्जितवान् - अवमार्जितवती
क्त
अवमार्जितः - अवमार्जिता
शतृँ
अवमार्जयन् - अवमार्जयन्ती
शानच्
अवमार्जयमानः - अवमार्जयमाना
यत्
अवमार्ज्यः - अवमार्ज्या
अच्
अवमार्जः - अवमार्जा
युच्
अवमार्जना


सनादि प्रत्ययाः

उपसर्गाः