कृदन्तरूपाणि - नि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमार्जनम्
अनीयर्
निमार्जनीयः - निमार्जनीया
ण्वुल्
निमार्जकः - निमार्जिका
तुमुँन्
निमार्जयितुम्
तव्य
निमार्जयितव्यः - निमार्जयितव्या
तृच्
निमार्जयिता - निमार्जयित्री
ल्यप्
निमार्ज्य
क्तवतुँ
निमार्जितवान् - निमार्जितवती
क्त
निमार्जितः - निमार्जिता
शतृँ
निमार्जयन् - निमार्जयन्ती
शानच्
निमार्जयमानः - निमार्जयमाना
यत्
निमार्ज्यः - निमार्ज्या
अच्
निमार्जः - निमार्जा
युच्
निमार्जना


सनादि प्रत्ययाः

उपसर्गाः