कृदन्तरूपाणि - प्रति + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिमार्जनम्
अनीयर्
प्रतिमार्जनीयः - प्रतिमार्जनीया
ण्वुल्
प्रतिमार्जकः - प्रतिमार्जिका
तुमुँन्
प्रतिमार्जयितुम्
तव्य
प्रतिमार्जयितव्यः - प्रतिमार्जयितव्या
तृच्
प्रतिमार्जयिता - प्रतिमार्जयित्री
ल्यप्
प्रतिमार्ज्य
क्तवतुँ
प्रतिमार्जितवान् - प्रतिमार्जितवती
क्त
प्रतिमार्जितः - प्रतिमार्जिता
शतृँ
प्रतिमार्जयन् - प्रतिमार्जयन्ती
शानच्
प्रतिमार्जयमानः - प्रतिमार्जयमाना
यत्
प्रतिमार्ज्यः - प्रतिमार्ज्या
अच्
प्रतिमार्जः - प्रतिमार्जा
युच्
प्रतिमार्जना


सनादि प्रत्ययाः

उपसर्गाः