कृदन्तरूपाणि - वि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विमार्जनम्
अनीयर्
विमार्जनीयः - विमार्जनीया
ण्वुल्
विमार्जकः - विमार्जिका
तुमुँन्
विमार्जयितुम्
तव्य
विमार्जयितव्यः - विमार्जयितव्या
तृच्
विमार्जयिता - विमार्जयित्री
ल्यप्
विमार्ज्य
क्तवतुँ
विमार्जितवान् - विमार्जितवती
क्त
विमार्जितः - विमार्जिता
शतृँ
विमार्जयन् - विमार्जयन्ती
शानच्
विमार्जयमानः - विमार्जयमाना
यत्
विमार्ज्यः - विमार्ज्या
अच्
विमार्जः - विमार्जा
युच्
विमार्जना


सनादि प्रत्ययाः

उपसर्गाः