कृदन्तरूपाणि - अति + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिमार्जनम्
अनीयर्
अतिमार्जनीयः - अतिमार्जनीया
ण्वुल्
अतिमार्जकः - अतिमार्जिका
तुमुँन्
अतिमार्जयितुम्
तव्य
अतिमार्जयितव्यः - अतिमार्जयितव्या
तृच्
अतिमार्जयिता - अतिमार्जयित्री
ल्यप्
अतिमार्ज्य
क्तवतुँ
अतिमार्जितवान् - अतिमार्जितवती
क्त
अतिमार्जितः - अतिमार्जिता
शतृँ
अतिमार्जयन् - अतिमार्जयन्ती
शानच्
अतिमार्जयमानः - अतिमार्जयमाना
यत्
अतिमार्ज्यः - अतिमार्ज्या
अच्
अतिमार्जः - अतिमार्जा
युच्
अतिमार्जना


सनादि प्रत्ययाः

उपसर्गाः