कृदन्तरूपाणि - निस् + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मार्जनम्
अनीयर्
निर्मार्जनीयः - निर्मार्जनीया
ण्वुल्
निर्मार्जकः - निर्मार्जिका
तुमुँन्
निर्मार्जयितुम्
तव्य
निर्मार्जयितव्यः - निर्मार्जयितव्या
तृच्
निर्मार्जयिता - निर्मार्जयित्री
ल्यप्
निर्मार्ज्य
क्तवतुँ
निर्मार्जितवान् - निर्मार्जितवती
क्त
निर्मार्जितः - निर्मार्जिता
शतृँ
निर्मार्जयन् - निर्मार्जयन्ती
शानच्
निर्मार्जयमानः - निर्मार्जयमाना
यत्
निर्मार्ज्यः - निर्मार्ज्या
अच्
निर्मार्जः - निर्मार्जा
युच्
निर्मार्जना


सनादि प्रत्ययाः

उपसर्गाः