कृदन्तरूपाणि - अभि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिमार्जनम्
अनीयर्
अभिमार्जनीयः - अभिमार्जनीया
ण्वुल्
अभिमार्जकः - अभिमार्जिका
तुमुँन्
अभिमार्जयितुम्
तव्य
अभिमार्जयितव्यः - अभिमार्जयितव्या
तृच्
अभिमार्जयिता - अभिमार्जयित्री
ल्यप्
अभिमार्ज्य
क्तवतुँ
अभिमार्जितवान् - अभिमार्जितवती
क्त
अभिमार्जितः - अभिमार्जिता
शतृँ
अभिमार्जयन् - अभिमार्जयन्ती
शानच्
अभिमार्जयमानः - अभिमार्जयमाना
यत्
अभिमार्ज्यः - अभिमार्ज्या
अच्
अभिमार्जः - अभिमार्जा
युच्
अभिमार्जना


सनादि प्रत्ययाः

उपसर्गाः