कृदन्तरूपाणि - उत् + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मार्जनम् / उद्मार्जनम्
अनीयर्
उन्मार्जनीयः / उद्मार्जनीयः - उन्मार्जनीया / उद्मार्जनीया
ण्वुल्
उन्मार्जकः / उद्मार्जकः - उन्मार्जिका / उद्मार्जिका
तुमुँन्
उन्मार्जयितुम् / उद्मार्जयितुम्
तव्य
उन्मार्जयितव्यः / उद्मार्जयितव्यः - उन्मार्जयितव्या / उद्मार्जयितव्या
तृच्
उन्मार्जयिता / उद्मार्जयिता - उन्मार्जयित्री / उद्मार्जयित्री
ल्यप्
उन्मार्ज्य / उद्मार्ज्य
क्तवतुँ
उन्मार्जितवान् / उद्मार्जितवान् - उन्मार्जितवती / उद्मार्जितवती
क्त
उन्मार्जितः / उद्मार्जितः - उन्मार्जिता / उद्मार्जिता
शतृँ
उन्मार्जयन् / उद्मार्जयन् - उन्मार्जयन्ती / उद्मार्जयन्ती
शानच्
उन्मार्जयमानः / उद्मार्जयमानः - उन्मार्जयमाना / उद्मार्जयमाना
यत्
उन्मार्ज्यः / उद्मार्ज्यः - उन्मार्ज्या / उद्मार्ज्या
अच्
उन्मार्जः / उद्मार्जः - उन्मार्जा - उद्मार्जा
युच्
उन्मार्जना / उद्मार्जना


सनादि प्रत्ययाः

उपसर्गाः