कृदन्तरूपाणि - अधि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिमार्जनम्
अनीयर्
अधिमार्जनीयः - अधिमार्जनीया
ण्वुल्
अधिमार्जकः - अधिमार्जिका
तुमुँन्
अधिमार्जयितुम्
तव्य
अधिमार्जयितव्यः - अधिमार्जयितव्या
तृच्
अधिमार्जयिता - अधिमार्जयित्री
ल्यप्
अधिमार्ज्य
क्तवतुँ
अधिमार्जितवान् - अधिमार्जितवती
क्त
अधिमार्जितः - अधिमार्जिता
शतृँ
अधिमार्जयन् - अधिमार्जयन्ती
शानच्
अधिमार्जयमानः - अधिमार्जयमाना
यत्
अधिमार्ज्यः - अधिमार्ज्या
अच्
अधिमार्जः - अधिमार्जा
युच्
अधिमार्जना


सनादि प्रत्ययाः

उपसर्गाः