कृदन्तरूपाणि - प्र + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमार्जनम्
अनीयर्
प्रमार्जनीयः - प्रमार्जनीया
ण्वुल्
प्रमार्जकः - प्रमार्जिका
तुमुँन्
प्रमार्जयितुम्
तव्य
प्रमार्जयितव्यः - प्रमार्जयितव्या
तृच्
प्रमार्जयिता - प्रमार्जयित्री
ल्यप्
प्रमार्ज्य
क्तवतुँ
प्रमार्जितवान् - प्रमार्जितवती
क्त
प्रमार्जितः - प्रमार्जिता
शतृँ
प्रमार्जयन् - प्रमार्जयन्ती
शानच्
प्रमार्जयमानः - प्रमार्जयमाना
यत्
प्रमार्ज्यः - प्रमार्ज्या
अच्
प्रमार्जः - प्रमार्जा
युच्
प्रमार्जना


सनादि प्रत्ययाः

उपसर्गाः