कृदन्तरूपाणि - परा + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामार्जनम्
अनीयर्
परामार्जनीयः - परामार्जनीया
ण्वुल्
परामार्जकः - परामार्जिका
तुमुँन्
परामार्जयितुम्
तव्य
परामार्जयितव्यः - परामार्जयितव्या
तृच्
परामार्जयिता - परामार्जयित्री
ल्यप्
परामार्ज्य
क्तवतुँ
परामार्जितवान् - परामार्जितवती
क्त
परामार्जितः - परामार्जिता
शतृँ
परामार्जयन् - परामार्जयन्ती
शानच्
परामार्जयमानः - परामार्जयमाना
यत्
परामार्ज्यः - परामार्ज्या
अच्
परामार्जः - परामार्जा
युच्
परामार्जना


सनादि प्रत्ययाः

उपसर्गाः