कृदन्तरूपाणि - अनु + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुमार्जनम्
अनीयर्
अनुमार्जनीयः - अनुमार्जनीया
ण्वुल्
अनुमार्जकः - अनुमार्जिका
तुमुँन्
अनुमार्जयितुम्
तव्य
अनुमार्जयितव्यः - अनुमार्जयितव्या
तृच्
अनुमार्जयिता - अनुमार्जयित्री
ल्यप्
अनुमार्ज्य
क्तवतुँ
अनुमार्जितवान् - अनुमार्जितवती
क्त
अनुमार्जितः - अनुमार्जिता
शतृँ
अनुमार्जयन् - अनुमार्जयन्ती
शानच्
अनुमार्जयमानः - अनुमार्जयमाना
यत्
अनुमार्ज्यः - अनुमार्ज्या
अच्
अनुमार्जः - अनुमार्जा
युच्
अनुमार्जना


सनादि प्रत्ययाः

उपसर्गाः