कृदन्तरूपाणि - परि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिमार्जनम्
अनीयर्
परिमार्जनीयः - परिमार्जनीया
ण्वुल्
परिमार्जकः - परिमार्जिका
तुमुँन्
परिमार्जयितुम्
तव्य
परिमार्जयितव्यः - परिमार्जयितव्या
तृच्
परिमार्जयिता - परिमार्जयित्री
ल्यप्
परिमार्ज्य
क्तवतुँ
परिमार्जितवान् - परिमार्जितवती
क्त
परिमार्जितः - परिमार्जिता
शतृँ
परिमार्जयन् - परिमार्जयन्ती
शानच्
परिमार्जयमानः - परिमार्जयमाना
यत्
परिमार्ज्यः - परिमार्ज्या
अच्
परिमार्जः - परिमार्जा
युच्
परिमार्जना


सनादि प्रत्ययाः

उपसर्गाः