कृदन्तरूपाणि - अपि + मार्ज् - मार्जँ शब्दार्थौ - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमार्जनम्
अनीयर्
अपिमार्जनीयः - अपिमार्जनीया
ण्वुल्
अपिमार्जकः - अपिमार्जिका
तुमुँन्
अपिमार्जयितुम्
तव्य
अपिमार्जयितव्यः - अपिमार्जयितव्या
तृच्
अपिमार्जयिता - अपिमार्जयित्री
ल्यप्
अपिमार्ज्य
क्तवतुँ
अपिमार्जितवान् - अपिमार्जितवती
क्त
अपिमार्जितः - अपिमार्जिता
शतृँ
अपिमार्जयन् - अपिमार्जयन्ती
शानच्
अपिमार्जयमानः - अपिमार्जयमाना
यत्
अपिमार्ज्यः - अपिमार्ज्या
अच्
अपिमार्जः - अपिमार्जा
युच्
अपिमार्जना


सनादि प्रत्ययाः

उपसर्गाः