कृदन्तरूपाणि - सम् + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सञ्चूर्णनम् / संचूर्णनम्
अनीयर्
सञ्चूर्णनीयः / संचूर्णनीयः - सञ्चूर्णनीया / संचूर्णनीया
ण्वुल्
सञ्चूर्णकः / संचूर्णकः - सञ्चूर्णिका / संचूर्णिका
तुमुँन्
सञ्चूर्णयितुम् / संचूर्णयितुम्
तव्य
सञ्चूर्णयितव्यः / संचूर्णयितव्यः - सञ्चूर्णयितव्या / संचूर्णयितव्या
तृच्
सञ्चूर्णयिता / संचूर्णयिता - सञ्चूर्णयित्री / संचूर्णयित्री
ल्यप्
सञ्चूर्ण्य / संचूर्ण्य
क्तवतुँ
सञ्चूर्णितवान् / संचूर्णितवान् - सञ्चूर्णितवती / संचूर्णितवती
क्त
सञ्चूर्णितः / संचूर्णितः - सञ्चूर्णिता / संचूर्णिता
शतृँ
सञ्चूर्णयन् / संचूर्णयन् - सञ्चूर्णयन्ती / संचूर्णयन्ती
शानच्
सञ्चूर्णयमानः / संचूर्णयमानः - सञ्चूर्णयमाना / संचूर्णयमाना
यत्
सञ्चूर्ण्यः / संचूर्ण्यः - सञ्चूर्ण्या / संचूर्ण्या
अच्
सञ्चूर्णः / संचूर्णः - सञ्चूर्णा - संचूर्णा
युच्
सञ्चूर्णना / संचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः