कृदन्तरूपाणि - अव + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचूर्णनम्
अनीयर्
अवचूर्णनीयः - अवचूर्णनीया
ण्वुल्
अवचूर्णकः - अवचूर्णिका
तुमुँन्
अवचूर्णयितुम्
तव्य
अवचूर्णयितव्यः - अवचूर्णयितव्या
तृच्
अवचूर्णयिता - अवचूर्णयित्री
ल्यप्
अवचूर्ण्य
क्तवतुँ
अवचूर्णितवान् - अवचूर्णितवती
क्त
अवचूर्णितः - अवचूर्णिता
शतृँ
अवचूर्णयन् - अवचूर्णयन्ती
शानच्
अवचूर्णयमानः - अवचूर्णयमाना
यत्
अवचूर्ण्यः - अवचूर्ण्या
अच्
अवचूर्णः - अवचूर्णा
युच्
अवचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः