कृदन्तरूपाणि - निस् + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चूर्णनम्
अनीयर्
निश्चूर्णनीयः - निश्चूर्णनीया
ण्वुल्
निश्चूर्णकः - निश्चूर्णिका
तुमुँन्
निश्चूर्णयितुम्
तव्य
निश्चूर्णयितव्यः - निश्चूर्णयितव्या
तृच्
निश्चूर्णयिता - निश्चूर्णयित्री
ल्यप्
निश्चूर्ण्य
क्तवतुँ
निश्चूर्णितवान् - निश्चूर्णितवती
क्त
निश्चूर्णितः - निश्चूर्णिता
शतृँ
निश्चूर्णयन् - निश्चूर्णयन्ती
शानच्
निश्चूर्णयमानः - निश्चूर्णयमाना
यत्
निश्चूर्ण्यः - निश्चूर्ण्या
अच्
निश्चूर्णः - निश्चूर्णा
युच्
निश्चूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः