कृदन्तरूपाणि - अति + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिचूर्णनम्
अनीयर्
अतिचूर्णनीयः - अतिचूर्णनीया
ण्वुल्
अतिचूर्णकः - अतिचूर्णिका
तुमुँन्
अतिचूर्णयितुम्
तव्य
अतिचूर्णयितव्यः - अतिचूर्णयितव्या
तृच्
अतिचूर्णयिता - अतिचूर्णयित्री
ल्यप्
अतिचूर्ण्य
क्तवतुँ
अतिचूर्णितवान् - अतिचूर्णितवती
क्त
अतिचूर्णितः - अतिचूर्णिता
शतृँ
अतिचूर्णयन् - अतिचूर्णयन्ती
शानच्
अतिचूर्णयमानः - अतिचूर्णयमाना
यत्
अतिचूर्ण्यः - अतिचूर्ण्या
अच्
अतिचूर्णः - अतिचूर्णा
युच्
अतिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः