कृदन्तरूपाणि - अधि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचूर्णनम्
अनीयर्
अधिचूर्णनीयः - अधिचूर्णनीया
ण्वुल्
अधिचूर्णकः - अधिचूर्णिका
तुमुँन्
अधिचूर्णयितुम्
तव्य
अधिचूर्णयितव्यः - अधिचूर्णयितव्या
तृच्
अधिचूर्णयिता - अधिचूर्णयित्री
ल्यप्
अधिचूर्ण्य
क्तवतुँ
अधिचूर्णितवान् - अधिचूर्णितवती
क्त
अधिचूर्णितः - अधिचूर्णिता
शतृँ
अधिचूर्णयन् - अधिचूर्णयन्ती
शानच्
अधिचूर्णयमानः - अधिचूर्णयमाना
यत्
अधिचूर्ण्यः - अधिचूर्ण्या
अच्
अधिचूर्णः - अधिचूर्णा
युच्
अधिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः