कृदन्तरूपाणि - अपि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचूर्णनम्
अनीयर्
अपिचूर्णनीयः - अपिचूर्णनीया
ण्वुल्
अपिचूर्णकः - अपिचूर्णिका
तुमुँन्
अपिचूर्णयितुम्
तव्य
अपिचूर्णयितव्यः - अपिचूर्णयितव्या
तृच्
अपिचूर्णयिता - अपिचूर्णयित्री
ल्यप्
अपिचूर्ण्य
क्तवतुँ
अपिचूर्णितवान् - अपिचूर्णितवती
क्त
अपिचूर्णितः - अपिचूर्णिता
शतृँ
अपिचूर्णयन् - अपिचूर्णयन्ती
शानच्
अपिचूर्णयमानः - अपिचूर्णयमाना
यत्
अपिचूर्ण्यः - अपिचूर्ण्या
अच्
अपिचूर्णः - अपिचूर्णा
युच्
अपिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः