कृदन्तरूपाणि - अनु + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुचूर्णनम्
अनीयर्
अनुचूर्णनीयः - अनुचूर्णनीया
ण्वुल्
अनुचूर्णकः - अनुचूर्णिका
तुमुँन्
अनुचूर्णयितुम्
तव्य
अनुचूर्णयितव्यः - अनुचूर्णयितव्या
तृच्
अनुचूर्णयिता - अनुचूर्णयित्री
ल्यप्
अनुचूर्ण्य
क्तवतुँ
अनुचूर्णितवान् - अनुचूर्णितवती
क्त
अनुचूर्णितः - अनुचूर्णिता
शतृँ
अनुचूर्णयन् - अनुचूर्णयन्ती
शानच्
अनुचूर्णयमानः - अनुचूर्णयमाना
यत्
अनुचूर्ण्यः - अनुचूर्ण्या
अच्
अनुचूर्णः - अनुचूर्णा
युच्
अनुचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः