कृदन्तरूपाणि - प्र + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचूर्णनम्
अनीयर्
प्रचूर्णनीयः - प्रचूर्णनीया
ण्वुल्
प्रचूर्णकः - प्रचूर्णिका
तुमुँन्
प्रचूर्णयितुम्
तव्य
प्रचूर्णयितव्यः - प्रचूर्णयितव्या
तृच्
प्रचूर्णयिता - प्रचूर्णयित्री
ल्यप्
प्रचूर्ण्य
क्तवतुँ
प्रचूर्णितवान् - प्रचूर्णितवती
क्त
प्रचूर्णितः - प्रचूर्णिता
शतृँ
प्रचूर्णयन् - प्रचूर्णयन्ती
शानच्
प्रचूर्णयमानः - प्रचूर्णयमाना
यत्
प्रचूर्ण्यः - प्रचूर्ण्या
अच्
प्रचूर्णः - प्रचूर्णा
युच्
प्रचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः