कृदन्तरूपाणि - वि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विचूर्णनम्
अनीयर्
विचूर्णनीयः - विचूर्णनीया
ण्वुल्
विचूर्णकः - विचूर्णिका
तुमुँन्
विचूर्णयितुम्
तव्य
विचूर्णयितव्यः - विचूर्णयितव्या
तृच्
विचूर्णयिता - विचूर्णयित्री
ल्यप्
विचूर्ण्य
क्तवतुँ
विचूर्णितवान् - विचूर्णितवती
क्त
विचूर्णितः - विचूर्णिता
शतृँ
विचूर्णयन् - विचूर्णयन्ती
शानच्
विचूर्णयमानः - विचूर्णयमाना
यत्
विचूर्ण्यः - विचूर्ण्या
अच्
विचूर्णः - विचूर्णा
युच्
विचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः