कृदन्तरूपाणि - दुस् + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चूर्णनम्
अनीयर्
दुश्चूर्णनीयः - दुश्चूर्णनीया
ण्वुल्
दुश्चूर्णकः - दुश्चूर्णिका
तुमुँन्
दुश्चूर्णयितुम्
तव्य
दुश्चूर्णयितव्यः - दुश्चूर्णयितव्या
तृच्
दुश्चूर्णयिता - दुश्चूर्णयित्री
ल्यप्
दुश्चूर्ण्य
क्तवतुँ
दुश्चूर्णितवान् - दुश्चूर्णितवती
क्त
दुश्चूर्णितः - दुश्चूर्णिता
शतृँ
दुश्चूर्णयन् - दुश्चूर्णयन्ती
शानच्
दुश्चूर्णयमानः - दुश्चूर्णयमाना
यत्
दुश्चूर्ण्यः - दुश्चूर्ण्या
अच्
दुश्चूर्णः - दुश्चूर्णा
युच्
दुश्चूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः