कृदन्तरूपाणि - परि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिचूर्णनम्
अनीयर्
परिचूर्णनीयः - परिचूर्णनीया
ण्वुल्
परिचूर्णकः - परिचूर्णिका
तुमुँन्
परिचूर्णयितुम्
तव्य
परिचूर्णयितव्यः - परिचूर्णयितव्या
तृच्
परिचूर्णयिता - परिचूर्णयित्री
ल्यप्
परिचूर्ण्य
क्तवतुँ
परिचूर्णितवान् - परिचूर्णितवती
क्त
परिचूर्णितः - परिचूर्णिता
शतृँ
परिचूर्णयन् - परिचूर्णयन्ती
शानच्
परिचूर्णयमानः - परिचूर्णयमाना
यत्
परिचूर्ण्यः - परिचूर्ण्या
अच्
परिचूर्णः - परिचूर्णा
युच्
परिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः