कृदन्तरूपाणि - उप + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपचूर्णनम्
अनीयर्
उपचूर्णनीयः - उपचूर्णनीया
ण्वुल्
उपचूर्णकः - उपचूर्णिका
तुमुँन्
उपचूर्णयितुम्
तव्य
उपचूर्णयितव्यः - उपचूर्णयितव्या
तृच्
उपचूर्णयिता - उपचूर्णयित्री
ल्यप्
उपचूर्ण्य
क्तवतुँ
उपचूर्णितवान् - उपचूर्णितवती
क्त
उपचूर्णितः - उपचूर्णिता
शतृँ
उपचूर्णयन् - उपचूर्णयन्ती
शानच्
उपचूर्णयमानः - उपचूर्णयमाना
यत्
उपचूर्ण्यः - उपचूर्ण्या
अच्
उपचूर्णः - उपचूर्णा
युच्
उपचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः