कृदन्तरूपाणि - अभि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिचूर्णनम्
अनीयर्
अभिचूर्णनीयः - अभिचूर्णनीया
ण्वुल्
अभिचूर्णकः - अभिचूर्णिका
तुमुँन्
अभिचूर्णयितुम्
तव्य
अभिचूर्णयितव्यः - अभिचूर्णयितव्या
तृच्
अभिचूर्णयिता - अभिचूर्णयित्री
ल्यप्
अभिचूर्ण्य
क्तवतुँ
अभिचूर्णितवान् - अभिचूर्णितवती
क्त
अभिचूर्णितः - अभिचूर्णिता
शतृँ
अभिचूर्णयन् - अभिचूर्णयन्ती
शानच्
अभिचूर्णयमानः - अभिचूर्णयमाना
यत्
अभिचूर्ण्यः - अभिचूर्ण्या
अच्
अभिचूर्णः - अभिचूर्णा
युच्
अभिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः