कृदन्तरूपाणि - परा + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराचूर्णनम्
अनीयर्
पराचूर्णनीयः - पराचूर्णनीया
ण्वुल्
पराचूर्णकः - पराचूर्णिका
तुमुँन्
पराचूर्णयितुम्
तव्य
पराचूर्णयितव्यः - पराचूर्णयितव्या
तृच्
पराचूर्णयिता - पराचूर्णयित्री
ल्यप्
पराचूर्ण्य
क्तवतुँ
पराचूर्णितवान् - पराचूर्णितवती
क्त
पराचूर्णितः - पराचूर्णिता
शतृँ
पराचूर्णयन् - पराचूर्णयन्ती
शानच्
पराचूर्णयमानः - पराचूर्णयमाना
यत्
पराचूर्ण्यः - पराचूर्ण्या
अच्
पराचूर्णः - पराचूर्णा
युच्
पराचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः