कृदन्तरूपाणि - प्रति + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचूर्णनम्
अनीयर्
प्रतिचूर्णनीयः - प्रतिचूर्णनीया
ण्वुल्
प्रतिचूर्णकः - प्रतिचूर्णिका
तुमुँन्
प्रतिचूर्णयितुम्
तव्य
प्रतिचूर्णयितव्यः - प्रतिचूर्णयितव्या
तृच्
प्रतिचूर्णयिता - प्रतिचूर्णयित्री
ल्यप्
प्रतिचूर्ण्य
क्तवतुँ
प्रतिचूर्णितवान् - प्रतिचूर्णितवती
क्त
प्रतिचूर्णितः - प्रतिचूर्णिता
शतृँ
प्रतिचूर्णयन् - प्रतिचूर्णयन्ती
शानच्
प्रतिचूर्णयमानः - प्रतिचूर्णयमाना
यत्
प्रतिचूर्ण्यः - प्रतिचूर्ण्या
अच्
प्रतिचूर्णः - प्रतिचूर्णा
युच्
प्रतिचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः