कृदन्तरूपाणि - नि + चूर्ण् - चूर्णँ प्रेरणे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचूर्णनम्
अनीयर्
निचूर्णनीयः - निचूर्णनीया
ण्वुल्
निचूर्णकः - निचूर्णिका
तुमुँन्
निचूर्णयितुम्
तव्य
निचूर्णयितव्यः - निचूर्णयितव्या
तृच्
निचूर्णयिता - निचूर्णयित्री
ल्यप्
निचूर्ण्य
क्तवतुँ
निचूर्णितवान् - निचूर्णितवती
क्त
निचूर्णितः - निचूर्णिता
शतृँ
निचूर्णयन् - निचूर्णयन्ती
शानच्
निचूर्णयमानः - निचूर्णयमाना
यत्
निचूर्ण्यः - निचूर्ण्या
अच्
निचूर्णः - निचूर्णा
युच्
निचूर्णना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः