कृदन्तरूपाणि - दुर् + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्लिङ्खनम्
अनीयर्
दुर्लिङ्खनीयः - दुर्लिङ्खनीया
ण्वुल्
दुर्लिङ्खकः - दुर्लिङ्खिका
तुमुँन्
दुर्लिङ्खयितुम्
तव्य
दुर्लिङ्खयितव्यः - दुर्लिङ्खयितव्या
तृच्
दुर्लिङ्खयिता - दुर्लिङ्खयित्री
ल्यप्
दुर्लिङ्ख्य
क्तवतुँ
दुर्लिङ्खितवान् - दुर्लिङ्खितवती
क्त
दुर्लिङ्खितः - दुर्लिङ्खिता
शतृँ
दुर्लिङ्खयन् - दुर्लिङ्खयन्ती
शानच्
दुर्लिङ्खयमानः - दुर्लिङ्खयमाना
यत्
दुर्लिङ्ख्यः - दुर्लिङ्ख्या
अच्
दुर्लिङ्खः - दुर्लिङ्खा
युच्
दुर्लिङ्खना


सनादि प्रत्ययाः

उपसर्गाः