कृदन्तरूपाणि - अभि + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलिङ्खनम्
अनीयर्
अभिलिङ्खनीयः - अभिलिङ्खनीया
ण्वुल्
अभिलिङ्खकः - अभिलिङ्खिका
तुमुँन्
अभिलिङ्खयितुम्
तव्य
अभिलिङ्खयितव्यः - अभिलिङ्खयितव्या
तृच्
अभिलिङ्खयिता - अभिलिङ्खयित्री
ल्यप्
अभिलिङ्ख्य
क्तवतुँ
अभिलिङ्खितवान् - अभिलिङ्खितवती
क्त
अभिलिङ्खितः - अभिलिङ्खिता
शतृँ
अभिलिङ्खयन् - अभिलिङ्खयन्ती
शानच्
अभिलिङ्खयमानः - अभिलिङ्खयमाना
यत्
अभिलिङ्ख्यः - अभिलिङ्ख्या
अच्
अभिलिङ्खः - अभिलिङ्खा
युच्
अभिलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः