कृदन्तरूपाणि - अधि + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिलिङ्खनम्
अनीयर्
अधिलिङ्खनीयः - अधिलिङ्खनीया
ण्वुल्
अधिलिङ्खकः - अधिलिङ्खिका
तुमुँन्
अधिलिङ्खयितुम्
तव्य
अधिलिङ्खयितव्यः - अधिलिङ्खयितव्या
तृच्
अधिलिङ्खयिता - अधिलिङ्खयित्री
ल्यप्
अधिलिङ्ख्य
क्तवतुँ
अधिलिङ्खितवान् - अधिलिङ्खितवती
क्त
अधिलिङ्खितः - अधिलिङ्खिता
शतृँ
अधिलिङ्खयन् - अधिलिङ्खयन्ती
शानच्
अधिलिङ्खयमानः - अधिलिङ्खयमाना
यत्
अधिलिङ्ख्यः - अधिलिङ्ख्या
अच्
अधिलिङ्खः - अधिलिङ्खा
युच्
अधिलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः