कृदन्तरूपाणि - परा + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालिङ्खनम्
अनीयर्
परालिङ्खनीयः - परालिङ्खनीया
ण्वुल्
परालिङ्खकः - परालिङ्खिका
तुमुँन्
परालिङ्खयितुम्
तव्य
परालिङ्खयितव्यः - परालिङ्खयितव्या
तृच्
परालिङ्खयिता - परालिङ्खयित्री
ल्यप्
परालिङ्ख्य
क्तवतुँ
परालिङ्खितवान् - परालिङ्खितवती
क्त
परालिङ्खितः - परालिङ्खिता
शतृँ
परालिङ्खयन् - परालिङ्खयन्ती
शानच्
परालिङ्खयमानः - परालिङ्खयमाना
यत्
परालिङ्ख्यः - परालिङ्ख्या
अच्
परालिङ्खः - परालिङ्खा
युच्
परालिङ्खना


सनादि प्रत्ययाः

उपसर्गाः