कृदन्तरूपाणि - सम् + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलिङ्खनम् / संलिङ्खनम्
अनीयर्
सल्ँलिङ्खनीयः / संलिङ्खनीयः - सल्ँलिङ्खनीया / संलिङ्खनीया
ण्वुल्
सल्ँलिङ्खकः / संलिङ्खकः - सल्ँलिङ्खिका / संलिङ्खिका
तुमुँन्
सल्ँलिङ्खयितुम् / संलिङ्खयितुम्
तव्य
सल्ँलिङ्खयितव्यः / संलिङ्खयितव्यः - सल्ँलिङ्खयितव्या / संलिङ्खयितव्या
तृच्
सल्ँलिङ्खयिता / संलिङ्खयिता - सल्ँलिङ्खयित्री / संलिङ्खयित्री
ल्यप्
सल्ँलिङ्ख्य / संलिङ्ख्य
क्तवतुँ
सल्ँलिङ्खितवान् / संलिङ्खितवान् - सल्ँलिङ्खितवती / संलिङ्खितवती
क्त
सल्ँलिङ्खितः / संलिङ्खितः - सल्ँलिङ्खिता / संलिङ्खिता
शतृँ
सल्ँलिङ्खयन् / संलिङ्खयन् - सल्ँलिङ्खयन्ती / संलिङ्खयन्ती
शानच्
सल्ँलिङ्खयमानः / संलिङ्खयमानः - सल्ँलिङ्खयमाना / संलिङ्खयमाना
यत्
सल्ँलिङ्ख्यः / संलिङ्ख्यः - सल्ँलिङ्ख्या / संलिङ्ख्या
अच्
सल्ँलिङ्खः / संलिङ्खः - सल्ँलिङ्खा - संलिङ्खा
युच्
सल्ँलिङ्खना / संलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः