कृदन्तरूपाणि - सु + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुलिङ्खनम्
अनीयर्
सुलिङ्खनीयः - सुलिङ्खनीया
ण्वुल्
सुलिङ्खकः - सुलिङ्खिका
तुमुँन्
सुलिङ्खयितुम्
तव्य
सुलिङ्खयितव्यः - सुलिङ्खयितव्या
तृच्
सुलिङ्खयिता - सुलिङ्खयित्री
ल्यप्
सुलिङ्ख्य
क्तवतुँ
सुलिङ्खितवान् - सुलिङ्खितवती
क्त
सुलिङ्खितः - सुलिङ्खिता
शतृँ
सुलिङ्खयन् - सुलिङ्खयन्ती
शानच्
सुलिङ्खयमानः - सुलिङ्खयमाना
यत्
सुलिङ्ख्यः - सुलिङ्ख्या
अच्
सुलिङ्खः - सुलिङ्खा
युच्
सुलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः