कृदन्तरूपाणि - नि + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निलिङ्खनम्
अनीयर्
निलिङ्खनीयः - निलिङ्खनीया
ण्वुल्
निलिङ्खकः - निलिङ्खिका
तुमुँन्
निलिङ्खयितुम्
तव्य
निलिङ्खयितव्यः - निलिङ्खयितव्या
तृच्
निलिङ्खयिता - निलिङ्खयित्री
ल्यप्
निलिङ्ख्य
क्तवतुँ
निलिङ्खितवान् - निलिङ्खितवती
क्त
निलिङ्खितः - निलिङ्खिता
शतृँ
निलिङ्खयन् - निलिङ्खयन्ती
शानच्
निलिङ्खयमानः - निलिङ्खयमाना
यत्
निलिङ्ख्यः - निलिङ्ख्या
अच्
निलिङ्खः - निलिङ्खा
युच्
निलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः