कृदन्तरूपाणि - निस् + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लिङ्खनम्
अनीयर्
निर्लिङ्खनीयः - निर्लिङ्खनीया
ण्वुल्
निर्लिङ्खकः - निर्लिङ्खिका
तुमुँन्
निर्लिङ्खयितुम्
तव्य
निर्लिङ्खयितव्यः - निर्लिङ्खयितव्या
तृच्
निर्लिङ्खयिता - निर्लिङ्खयित्री
ल्यप्
निर्लिङ्ख्य
क्तवतुँ
निर्लिङ्खितवान् - निर्लिङ्खितवती
क्त
निर्लिङ्खितः - निर्लिङ्खिता
शतृँ
निर्लिङ्खयन् - निर्लिङ्खयन्ती
शानच्
निर्लिङ्खयमानः - निर्लिङ्खयमाना
यत्
निर्लिङ्ख्यः - निर्लिङ्ख्या
अच्
निर्लिङ्खः - निर्लिङ्खा
युच्
निर्लिङ्खना


सनादि प्रत्ययाः

उपसर्गाः