कृदन्तरूपाणि - अपि + लिङ्ख् + णिच् - लिखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिलिङ्खनम्
अनीयर्
अपिलिङ्खनीयः - अपिलिङ्खनीया
ण्वुल्
अपिलिङ्खकः - अपिलिङ्खिका
तुमुँन्
अपिलिङ्खयितुम्
तव्य
अपिलिङ्खयितव्यः - अपिलिङ्खयितव्या
तृच्
अपिलिङ्खयिता - अपिलिङ्खयित्री
ल्यप्
अपिलिङ्ख्य
क्तवतुँ
अपिलिङ्खितवान् - अपिलिङ्खितवती
क्त
अपिलिङ्खितः - अपिलिङ्खिता
शतृँ
अपिलिङ्खयन् - अपिलिङ्खयन्ती
शानच्
अपिलिङ्खयमानः - अपिलिङ्खयमाना
यत्
अपिलिङ्ख्यः - अपिलिङ्ख्या
अच्
अपिलिङ्खः - अपिलिङ्खा
युच्
अपिलिङ्खना


सनादि प्रत्ययाः

उपसर्गाः